Original

त्रयो भागा ह्यधर्मस्य तस्मिन्काले भवन्त्युत ।अन्तकाले च संप्राप्ते कालो भूत्वातिदारुणः ।त्रैलोक्यं नाशयाम्येकः कृत्स्नं स्थावरजङ्गमम् ॥ ३२ ॥

Segmented

त्रयो भागा हि अधर्मस्य तस्मिन् काले भवन्ति उत अन्तकाले च सम्प्राप्ते कालो भूत्वा अति दारुणः त्रैलोक्यम् नाशयामि एकः कृत्स्नम् स्थावर-जङ्गमम्

Analysis

Word Lemma Parse
त्रयो त्रि pos=n,g=m,c=1,n=p
भागा भाग pos=n,g=m,c=1,n=p
हि हि pos=i
अधर्मस्य अधर्म pos=n,g=m,c=6,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
उत उत pos=i
अन्तकाले अन्तकाल pos=n,g=m,c=7,n=s
pos=i
सम्प्राप्ते सम्प्राप् pos=va,g=m,c=7,n=s,f=part
कालो काल pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
अति अति pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=2,n=s
नाशयामि नाशय् pos=v,p=1,n=s,l=lat
एकः एक pos=n,g=m,c=1,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
स्थावर स्थावर pos=a,comp=y
जङ्गमम् जङ्गम pos=a,g=n,c=2,n=s