Original

श्वेतः कृतयुगे वर्णः पीतस्त्रेतायुगे मम ।रक्तो द्वापरमासाद्य कृष्णः कलियुगे तथा ॥ ३१ ॥

Segmented

श्वेतः कृत-युगे वर्णः पीतस् त्रेता-युगे मम रक्तो द्वापरम् आसाद्य कृष्णः कलि-युगे तथा

Analysis

Word Lemma Parse
श्वेतः श्वेत pos=a,g=m,c=1,n=s
कृत कृत pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
वर्णः वर्ण pos=n,g=m,c=1,n=s
पीतस् पीत pos=a,g=m,c=1,n=s
त्रेता त्रेता pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
रक्तो रक्त pos=a,g=m,c=1,n=s
द्वापरम् द्वापर pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
कृष्णः कृष्ण pos=a,g=m,c=1,n=s
कलि कलि pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
तथा तथा pos=i