Original

आपो नारा इति प्रोक्ताः संज्ञानाम कृतं मया ।तेन नारायणोऽस्म्युक्तो मम तद्ध्ययनं सदा ॥ ३ ॥

Segmented

आपो नारा इति प्रोक्ताः संज्ञा-नाम कृतम् मया तेन नारायणो अस्मि उक्तवान् मम तत् हि अयनम् सदा

Analysis

Word Lemma Parse
आपो अप् pos=n,g=m,c=1,n=p
नारा नार pos=n,g=m,c=1,n=p
इति इति pos=i
प्रोक्ताः प्रवच् pos=va,g=m,c=1,n=p,f=part
संज्ञा संज्ञा pos=n,comp=y
नाम नामन् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
नारायणो नारायण pos=n,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
हि हि pos=i
अयनम् अयन pos=n,g=n,c=1,n=s
सदा सदा pos=i