Original

सृष्ट्वा देवमनुष्यांश्च गन्धर्वोरगराक्षसान् ।स्थावराणि च भूतानि संहराम्यात्ममायया ॥ २९ ॥

Segmented

सृष्ट्वा देव-मनुष्यान् च गन्धर्व-उरग-राक्षसान् स्थावराणि च भूतानि संहरामि आत्म-मायया

Analysis

Word Lemma Parse
सृष्ट्वा सृज् pos=vi
देव देव pos=n,comp=y
मनुष्यान् मनुष्य pos=n,g=m,c=2,n=p
pos=i
गन्धर्व गन्धर्व pos=n,comp=y
उरग उरग pos=n,comp=y
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
स्थावराणि स्थावर pos=a,g=n,c=2,n=p
pos=i
भूतानि भूत pos=n,g=n,c=2,n=p
संहरामि संहृ pos=v,p=1,n=s,l=lat
आत्म आत्मन् pos=n,comp=y
मायया माया pos=n,g=f,c=3,n=s