Original

दैत्या हिंसानुरक्ताश्च अवध्याः सुरसत्तमैः ।राक्षसाश्चापि लोकेऽस्मिन्यदोत्पत्स्यन्ति दारुणाः ॥ २७ ॥

Segmented

दैत्या हिंसा-अनुरक्ताः च अवध्याः सुर-सत्तमैः राक्षसाः च अपि लोके ऽस्मिन् यदा उत्पत्स्यन्ति दारुणाः

Analysis

Word Lemma Parse
दैत्या दैत्य pos=n,g=m,c=1,n=p
हिंसा हिंसा pos=n,comp=y
अनुरक्ताः अनुरञ्ज् pos=va,g=m,c=1,n=p,f=part
pos=i
अवध्याः अवध्य pos=a,g=m,c=1,n=p
सुर सुर pos=n,comp=y
सत्तमैः सत्तम pos=a,g=m,c=3,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
यदा यदा pos=i
उत्पत्स्यन्ति उत्पद् pos=v,p=3,n=p,l=lrt
दारुणाः दारुण pos=a,g=m,c=1,n=p