Original

यदा यदा च धर्मस्य ग्लानिर्भवति सत्तम ।अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ २६ ॥

Segmented

यदा यदा च धर्मस्य ग्लानिः भवति सत्तम अभ्युत्थानम् अधर्मस्य तदा आत्मानम् सृजामि अहम्

Analysis

Word Lemma Parse
यदा यदा pos=i
यदा यदा pos=i
pos=i
धर्मस्य धर्म pos=n,g=m,c=6,n=s
ग्लानिः ग्लानि pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
सत्तम सत्तम pos=a,g=m,c=8,n=s
अभ्युत्थानम् अभ्युत्थान pos=n,g=n,c=2,n=s
अधर्मस्य अधर्म pos=n,g=m,c=6,n=s
तदा तदा pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
सृजामि सृज् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s