Original

प्राप्तुं न शक्यो यो विद्वन्नरैर्दुष्कृतकर्मभिः ।लोभाभिभूतैः कृपणैरनार्यैरकृतात्मभिः ॥ २४ ॥

Segmented

प्राप्तुम् न शक्यो यो विद्वन् नरैः दुष्कृत-कर्मभिः लोभ-अभिभूतैः कृपणैः अनार्यैः अकृतात्मभिः

Analysis

Word Lemma Parse
प्राप्तुम् प्राप् pos=vi
pos=i
शक्यो शक्य pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
विद्वन् विद्वस् pos=a,g=m,c=8,n=s
नरैः नर pos=n,g=m,c=3,n=p
दुष्कृत दुष्कृत pos=n,comp=y
कर्मभिः कर्मन् pos=n,g=m,c=3,n=p
लोभ लोभ pos=n,comp=y
अभिभूतैः अभिभू pos=va,g=m,c=3,n=p,f=part
कृपणैः कृपण pos=a,g=m,c=3,n=p
अनार्यैः अनार्य pos=a,g=m,c=3,n=p
अकृतात्मभिः अकृतात्मन् pos=a,g=m,c=3,n=p