Original

सम्यग्वेदमधीयाना यजन्तो विविधैर्मखैः ।शान्तात्मानो जितक्रोधाः प्राप्नुवन्ति द्विजातयः ॥ २३ ॥

Segmented

सम्यग् वेदम् अधीयाना यजन्तो विविधैः मखैः शान्त-आत्मानः जित-क्रोधाः प्राप्नुवन्ति द्विजातयः

Analysis

Word Lemma Parse
सम्यग् सम्यक् pos=i
वेदम् वेद pos=n,g=m,c=2,n=s
अधीयाना अधी pos=va,g=m,c=1,n=p,f=part
यजन्तो यज् pos=va,g=m,c=1,n=p,f=part
विविधैः विविध pos=a,g=m,c=3,n=p
मखैः मख pos=n,g=m,c=3,n=p
शान्त शम् pos=va,comp=y,f=part
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
क्रोधाः क्रोध pos=n,g=m,c=1,n=p
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p