Original

प्राप्नुवन्ति नरा विप्र यत्कृत्वा कर्मशोभनम् ।सत्यं दानं तपश्चोग्रमहिंसा चैव जन्तुषु ॥ २१ ॥

Segmented

प्राप्नुवन्ति नरा विप्र यत् कृत्वा कर्म शोभनम् सत्यम् दानम् तपः च उग्रम् अहिंसा च एव जन्तुषु

Analysis

Word Lemma Parse
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
नरा नर pos=n,g=m,c=1,n=p
विप्र विप्र pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
कर्म कर्मन् pos=n,g=n,c=2,n=s
शोभनम् शोभन pos=a,g=n,c=2,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
pos=i
उग्रम् उग्र pos=a,g=n,c=1,n=s
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
जन्तुषु जन्तु pos=n,g=m,c=7,n=p