Original

कामं क्रोधं च हर्षं च भयं मोहं तथैव च ।ममैव विद्धि रूपाणि सर्वाण्येतानि सत्तम ॥ २० ॥

Segmented

कामम् क्रोधम् च हर्षम् च भयम् मोहम् तथा एव च मे एव विद्धि रूपाणि सर्वाणि एतानि सत्तम

Analysis

Word Lemma Parse
कामम् काम pos=n,g=m,c=2,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
pos=i
हर्षम् हर्ष pos=n,g=m,c=2,n=s
pos=i
भयम् भय pos=n,g=n,c=2,n=s
मोहम् मोह pos=n,g=m,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
एव एव pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
रूपाणि रूप pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
एतानि एतद् pos=n,g=n,c=2,n=p
सत्तम सत्तम pos=a,g=m,c=8,n=s