Original

पितृभक्तोऽसि विप्रर्षे मां चैव शरणं गतः ।अतो दृष्टोऽस्मि ते साक्षाद्ब्रह्मचर्यं च ते महत् ॥ २ ॥

Segmented

पितृ-भक्तः ऽसि विप्रर्षे माम् च एव शरणम् गतः अतो दृष्टो ऽस्मि ते साक्षाद् ब्रह्मचर्यम् च ते महत्

Analysis

Word Lemma Parse
पितृ पितृ pos=n,comp=y
भक्तः भक्त pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
विप्रर्षे विप्रर्षि pos=n,g=m,c=8,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
एव एव pos=i
शरणम् शरण pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
अतो अतस् pos=i
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
साक्षाद् साक्षात् pos=i
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
महत् महत् pos=a,g=n,c=1,n=s