Original

रत्नाकराः समुद्राश्च सर्व एव चतुर्दिशम् ।वसनं शयनं चैव निलयं चैव विद्धि मे ॥ १९ ॥

Segmented

रत्न-आकराः समुद्राः च सर्व एव चतुर्दिशम् वसनम् शयनम् च एव निलयम् च एव विद्धि मे

Analysis

Word Lemma Parse
रत्न रत्न pos=n,comp=y
आकराः आकर pos=n,g=m,c=1,n=p
समुद्राः समुद्र pos=n,g=m,c=1,n=p
pos=i
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
चतुर्दिशम् चतुर्दिशम् pos=i
वसनम् वसन pos=n,g=n,c=2,n=s
शयनम् शयन pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
निलयम् निलय pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s