Original

तारारूपाणि दृश्यन्ते यान्येतानि नभस्तले ।मम रूपाण्यथैतानि विद्धि त्वं द्विजसत्तम ॥ १८ ॥

Segmented

तारा-रूपाणि दृश्यन्ते यानि एतानि नभस्तले मम रूपाणि अथ एतानि विद्धि त्वम् द्विज-सत्तम

Analysis

Word Lemma Parse
तारा तारा pos=n,comp=y
रूपाणि रूप pos=n,g=n,c=1,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
यानि यद् pos=n,g=n,c=1,n=p
एतानि एतद् pos=n,g=n,c=1,n=p
नभस्तले नभस्तल pos=n,g=n,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
रूपाणि रूप pos=n,g=n,c=2,n=p
अथ अथ pos=i
एतानि एतद् pos=n,g=n,c=2,n=p
विद्धि विद् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
द्विज द्विज pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s