Original

यतयः शान्तिपरमा यतात्मानो मुमुक्षवः ।कामक्रोधद्वेषमुक्ता निःसङ्गा वीतकल्मषाः ॥ १५ ॥

Segmented

यतयः शान्ति-परमाः यत-आत्मानः मुमुक्षवः काम-क्रोध-द्वेष-मुक्तवन्तः निःसङ्गा वीत-कल्मषाः

Analysis

Word Lemma Parse
यतयः यति pos=n,g=m,c=1,n=p
शान्ति शान्ति pos=n,comp=y
परमाः परम pos=a,g=m,c=1,n=p
यत यम् pos=va,comp=y,f=part
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
मुमुक्षवः मुमुक्षु pos=a,g=m,c=1,n=p
काम काम pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
द्वेष द्वेष pos=n,comp=y
मुक्तवन्तः मुच् pos=va,g=m,c=1,n=p,f=part
निःसङ्गा निःसङ्ग pos=a,g=m,c=1,n=p
वीत वी pos=va,comp=y,f=part
कल्मषाः कल्मष pos=n,g=m,c=1,n=p