Original

ऋग्वेदः सामवेदश्च यजुर्वेदोऽप्यथर्वणः ।मत्तः प्रादुर्भवन्त्येते मामेव प्रविशन्ति च ॥ १४ ॥

Segmented

ऋग्वेदः सामवेदः च यजुर्वेदो अपि अथर्वनः मत्तः प्रादुर्भवन्ति एते माम् एव प्रविशन्ति च

Analysis

Word Lemma Parse
ऋग्वेदः ऋग्वेद pos=n,g=m,c=1,n=s
सामवेदः सामवेद pos=n,g=m,c=1,n=s
pos=i
यजुर्वेदो यजुर्वेद pos=n,g=m,c=1,n=s
अपि अपि pos=i
अथर्वनः अथर्वन् pos=n,g=m,c=6,n=s
मत्तः मद् pos=n,g=m,c=5,n=s
प्रादुर्भवन्ति प्रादुर्भू pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
एव एव pos=i
प्रविशन्ति प्रविश् pos=v,p=3,n=p,l=lat
pos=i