Original

वाराहं रूपमास्थाय मयेयं जगती पुरा ।मज्जमाना जले विप्र वीर्येणासीत्समुद्धृता ॥ ११ ॥

Segmented

वाराहम् रूपम् आस्थाय मया इयम् जगती पुरा मज्जमाना जले विप्र वीर्येण आसीत् समुद्धृता

Analysis

Word Lemma Parse
वाराहम् वाराह pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
मया मद् pos=n,g=,c=3,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
जगती जगती pos=n,g=f,c=1,n=s
पुरा पुरा pos=i
मज्जमाना मज्ज् pos=va,g=f,c=1,n=s,f=part
जले जल pos=n,g=n,c=7,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
वीर्येण वीर्य pos=n,g=n,c=3,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
समुद्धृता समुद्धृ pos=va,g=f,c=1,n=s,f=part