Original

चतुःसमुद्रपर्यन्तां मेरुमन्दरभूषणाम् ।शेषो भूत्वाहमेवैतां धारयामि वसुंधराम् ॥ १० ॥

Segmented

चतुः-समुद्र-पर्यन्ताम् मेरु-मन्दर-भूषणाम् शेषो भूत्वा अहम् एव एताम् धारयामि वसुंधराम्

Analysis

Word Lemma Parse
चतुः चतुर् pos=n,comp=y
समुद्र समुद्र pos=n,comp=y
पर्यन्ताम् पर्यन्त pos=n,g=f,c=2,n=s
मेरु मेरु pos=n,comp=y
मन्दर मन्दर pos=n,comp=y
भूषणाम् भूषण pos=n,g=f,c=2,n=s
शेषो शेष pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
अहम् मद् pos=n,g=,c=1,n=s
एव एव pos=i
एताम् एतद् pos=n,g=f,c=2,n=s
धारयामि धारय् pos=v,p=1,n=s,l=lat
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s