Original

देव उवाच ।कामं देवापि मां विप्र न विजानन्ति तत्त्वतः ।त्वत्प्रीत्या तु प्रवक्ष्यामि यथेदं विसृजाम्यहम् ॥ १ ॥

Segmented

देव उवाच कामम् देव अपि माम् विप्र न विजानन्ति तत्त्वतः त्वद्-प्रीत्या तु प्रवक्ष्यामि यथा इदम् विसृजामि अहम्

Analysis

Word Lemma Parse
देव देव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कामम् काम pos=n,g=m,c=2,n=s
देव देव pos=n,g=m,c=8,n=s
अपि अपि pos=i
माम् मद् pos=n,g=,c=2,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
pos=i
विजानन्ति विज्ञा pos=v,p=3,n=p,l=lat
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
त्वद् त्वद् pos=n,comp=y
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
तु तु pos=i
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
विसृजामि विसृज् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s