Original

यजन्ते हि तदा राजन्ब्राह्मणा बहुभिः सवैः ।क्षत्रियाश्च प्रवर्तन्ते सर्ववर्णानुरञ्जने ॥ ९९ ॥

Segmented

यजन्ते हि तदा राजन् ब्राह्मणा बहुभिः सवैः क्षत्रियाः च प्रवर्तन्ते सर्व-वर्ण-अनुरञ्जने

Analysis

Word Lemma Parse
यजन्ते यज् pos=v,p=3,n=p,l=lat
हि हि pos=i
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
सवैः सव pos=n,g=m,c=3,n=p
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
pos=i
प्रवर्तन्ते प्रवृत् pos=v,p=3,n=p,l=lat
सर्व सर्व pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
अनुरञ्जने अनुरञ्जन pos=n,g=n,c=7,n=s