Original

ततः पश्यामि गगनं चन्द्रसूर्यविराजितम् ।जाज्वल्यमानं तेजोभिः पावकार्कसमप्रभैः ।पश्यामि च महीं राजन्काननैरुपशोभिताम् ॥ ९८ ॥

Segmented

ततः पश्यामि गगनम् चन्द्र-सूर्य-विराजितम् जाज्वल्यमानम् तेजोभिः पावक-अर्क-सम-प्रभैः पश्यामि च महीम् राजन् काननैः उपशोभिताम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
गगनम् गगन pos=n,g=n,c=2,n=s
चन्द्र चन्द्र pos=n,comp=y
सूर्य सूर्य pos=n,comp=y
विराजितम् विराज् pos=va,g=n,c=2,n=s,f=part
जाज्वल्यमानम् जाज्वल् pos=va,g=n,c=2,n=s,f=part
तेजोभिः तेजस् pos=n,g=n,c=3,n=p
पावक पावक pos=n,comp=y
अर्क अर्क pos=n,comp=y
सम सम pos=n,comp=y
प्रभैः प्रभा pos=n,g=n,c=3,n=p
पश्यामि दृश् pos=v,p=1,n=s,l=lat
pos=i
महीम् मही pos=n,g=f,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
काननैः कानन pos=n,g=n,c=3,n=p
उपशोभिताम् उपशोभय् pos=va,g=f,c=2,n=s,f=part