Original

एताश्चान्याश्च नद्योऽहं पृथिव्यां या नरोत्तम ।परिक्रामन्प्रपश्यामि तस्य कुक्षौ महात्मनः ॥ ९६ ॥

Segmented

एताः च अन्याः च नद्यो ऽहम् पृथिव्याम् या नर-उत्तम प्रपश्यामि तस्य कुक्षौ महात्मनः

Analysis

Word Lemma Parse
एताः एतद् pos=n,g=f,c=1,n=p
pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
pos=i
नद्यो नदी pos=n,g=f,c=1,n=p
ऽहम् मद् pos=n,g=,c=1,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
या यद् pos=n,g=f,c=1,n=p
नर नर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
प्रपश्यामि प्रपश् pos=v,p=1,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
कुक्षौ कुक्षि pos=n,g=m,c=7,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s