Original

नदीं ताम्रां च वेण्णां च पुण्यतोयां शुभावहाम् ।सुवेणां कृष्णवेणां च इरामां च महानदीम् ।शोणं च पुरुषव्याघ्र विशल्यां कम्पुनामपि ॥ ९५ ॥

Segmented

नदीम् ताम्राम् च वेण्णाम् च पुण्य-तोयाम् शुभ-आवहाम् सुवेणाम् कृष्णवेणाम् च इरामाम् च महानदीम् शोणम् च पुरुष-व्याघ्र विशल्याम् कम्पुनाम् अपि

Analysis

Word Lemma Parse
नदीम् नदी pos=n,g=f,c=2,n=s
ताम्राम् ताम्रा pos=n,g=f,c=2,n=s
pos=i
वेण्णाम् वेण्णा pos=n,g=f,c=2,n=s
pos=i
पुण्य पुण्य pos=a,comp=y
तोयाम् तोय pos=n,g=f,c=2,n=s
शुभ शुभ pos=n,comp=y
आवहाम् आवह pos=a,g=f,c=2,n=s
सुवेणाम् सुवेणा pos=n,g=f,c=2,n=s
कृष्णवेणाम् कृष्णवेणा pos=n,g=f,c=2,n=s
pos=i
इरामाम् इरामा pos=n,g=f,c=2,n=s
pos=i
महानदीम् महानदी pos=n,g=f,c=2,n=s
शोणम् शोण pos=n,g=m,c=2,n=s
pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
विशल्याम् विशल्या pos=n,g=f,c=2,n=s
कम्पुनाम् कम्पुना pos=n,g=f,c=2,n=s
अपि अपि pos=i