Original

सिन्धुं चैव विपाशां च नदीं गोदावरीमपि ।वस्वोकसारां नलिनीं नर्मदां चैव भारत ॥ ९४ ॥

Segmented

सिन्धुम् च एव विपाशाम् च नदीम् गोदावरीम् अपि वस्वोकसाराम् नलिनीम् नर्मदाम् च एव भारत

Analysis

Word Lemma Parse
सिन्धुम् सिन्धु pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
विपाशाम् विपाशा pos=n,g=f,c=2,n=s
pos=i
नदीम् नदी pos=n,g=f,c=2,n=s
गोदावरीम् गोदावरी pos=n,g=f,c=2,n=s
अपि अपि pos=i
वस्वोकसाराम् वस्वोकसारा pos=n,g=f,c=2,n=s
नलिनीम् नलिनी pos=n,g=f,c=2,n=s
नर्मदाम् नर्मदा pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
भारत भारत pos=a,g=m,c=8,n=s