Original

गङ्गां शतद्रुं सीतां च यमुनामथ कौशिकीम् ।चर्मण्वतीं वेत्रवतीं चन्द्रभागां सरस्वतीम् ॥ ९३ ॥

Segmented

गङ्गाम् शतद्रुम् सीताम् च यमुनाम् अथ कौशिकीम् चर्मण्वतीम् वेत्रवतीम् चन्द्रभागाम् सरस्वतीम्

Analysis

Word Lemma Parse
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
शतद्रुम् शतद्रु pos=n,g=f,c=2,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
pos=i
यमुनाम् यमुना pos=n,g=f,c=2,n=s
अथ अथ pos=i
कौशिकीम् कौशिकी pos=n,g=f,c=2,n=s
चर्मण्वतीम् चर्मण्वती pos=n,g=f,c=2,n=s
वेत्रवतीम् वेत्रवती pos=n,g=f,c=2,n=s
चन्द्रभागाम् चन्द्रभागा pos=n,g=f,c=2,n=s
सरस्वतीम् सरस्वती pos=n,g=f,c=2,n=s