Original

ततः प्रविष्टस्तत्कुक्षिं सहसा मनुजाधिप ।सराष्ट्रनगराकीर्णां कृत्स्नां पश्यामि मेदिनीम् ॥ ९२ ॥

Segmented

ततः प्रविष्टस् तद्-कुक्षिम् सहसा मनुज-अधिपैः सराष्ट्र-नगर-आकीर्णाम् कृत्स्नाम् पश्यामि मेदिनीम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रविष्टस् प्रविश् pos=va,g=m,c=1,n=s,f=part
तद् तद् pos=n,comp=y
कुक्षिम् कुक्षि pos=n,g=m,c=2,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
मनुज मनुज pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
सराष्ट्र सराष्ट्र pos=a,comp=y
नगर नगर pos=n,comp=y
आकीर्णाम् आकृ pos=va,g=f,c=2,n=s,f=part
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s