Original

ततो बालेन तेनास्यं सहसा विवृतं कृतम् ।तस्याहमवशो वक्त्रं दैवयोगात्प्रवेशितः ॥ ९१ ॥

Segmented

ततो बालेन तेन आस्यम् सहसा विवृतम् कृतम् तस्य अहम् अवशो वक्त्रम् दैव-योगात् प्रवेशितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
बालेन बाल pos=a,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
आस्यम् आस्य pos=n,g=n,c=1,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
विवृतम् विवृ pos=va,g=n,c=1,n=s,f=part
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
अवशो अवश pos=a,g=m,c=1,n=s
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s
दैव दैव pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s
प्रवेशितः प्रवेशय् pos=va,g=m,c=1,n=s,f=part