Original

तस्मिन्नेकार्णवे लोके नष्टे स्थावरजङ्गमे ।नष्टे देवासुरगणे समुत्सन्नमहोरगे ॥ ९ ॥

Segmented

तस्मिन्न् एक-अर्णवे लोके नष्टे स्थावर-जङ्गमे नष्टे देव-असुर-गणे समुत्सन्न-महा-उरगे

Analysis

Word Lemma Parse
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
एक एक pos=n,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s
लोके लोक pos=n,g=m,c=7,n=s
नष्टे नश् pos=va,g=m,c=7,n=s,f=part
स्थावर स्थावर pos=a,comp=y
जङ्गमे जङ्गम pos=a,g=m,c=7,n=s
नष्टे नश् pos=va,g=m,c=7,n=s,f=part
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
गणे गण pos=n,g=m,c=7,n=s
समुत्सन्न समुत्सन्न pos=a,comp=y
महा महत् pos=a,comp=y
उरगे उरग pos=n,g=m,c=7,n=s