Original

जानामि त्वा परिश्रान्तं तात विश्रामकाङ्क्षिणम् ।मार्कण्डेय इहास्स्व त्वं यावदिच्छसि भार्गव ॥ ८८ ॥

Segmented

जानामि त्वा परिश्रान्तम् तात विश्राम-काङ्क्षिनम् मार्कण्डेय इह आस्स्व त्वम् यावद् इच्छसि भार्गव

Analysis

Word Lemma Parse
जानामि ज्ञा pos=v,p=1,n=s,l=lat
त्वा त्वद् pos=n,g=,c=2,n=s
परिश्रान्तम् परिश्रम् pos=va,g=m,c=2,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
विश्राम विश्राम pos=n,comp=y
काङ्क्षिनम् काङ्क्षिन् pos=a,g=m,c=2,n=s
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
इह इह pos=i
आस्स्व आस् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
यावद् यावत् pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
भार्गव भार्गव pos=n,g=m,c=8,n=s