Original

ततो मामब्रवीद्बालः स पद्मनिभलोचनः ।श्रीवत्सधारी द्युतिमान्वाक्यं श्रुतिसुखावहम् ॥ ८७ ॥

Segmented

ततो माम् अब्रवीद् बालः स पद्म-निभ-लोचनः श्रीवत्स-धारी द्युतिमान् वाक्यम् श्रुति-सुख-आवहम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
बालः बाल pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पद्म पद्म pos=n,comp=y
निभ निभ pos=a,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
श्रीवत्स श्रीवत्स pos=n,comp=y
धारी धारिन् pos=a,g=m,c=1,n=s
द्युतिमान् द्युतिमत् pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
श्रुति श्रुति pos=n,comp=y
सुख सुख pos=n,comp=y
आवहम् आवह pos=a,g=n,c=2,n=s