Original

अतसीपुष्पवर्णाभः श्रीवत्सकृतलक्षणः ।साक्षाल्लक्ष्म्या इवावासः स तदा प्रतिभाति मे ॥ ८६ ॥

Segmented

अतसी-पुष्प-वर्ण-आभः श्रीवत्स-कृत-लक्षणः साक्षात् लक्ष्म्याः इव आवासः स तदा प्रतिभाति मे

Analysis

Word Lemma Parse
अतसी अतसी pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
आभः आभ pos=a,g=m,c=1,n=s
श्रीवत्स श्रीवत्स pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
लक्षणः लक्षण pos=n,g=m,c=1,n=s
साक्षात् साक्षात् pos=i
लक्ष्म्याः लक्ष्मी pos=n,g=f,c=6,n=s
इव इव pos=i
आवासः आवास pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s