Original

तपसा चिन्तयंश्चापि तं शिशुं नोपलक्षये ।भूतं भव्यं भविष्यच्च जानन्नपि नराधिप ॥ ८५ ॥

Segmented

तपसा चिन्तयन् च अपि तम् शिशुम् न उपलक्षये भूतम् भव्यम् भविष्यत् च जानन्न् अपि नर-अधिपैः

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
तम् तद् pos=n,g=m,c=2,n=s
शिशुम् शिशु pos=n,g=m,c=2,n=s
pos=i
उपलक्षये उपलक्षय् pos=v,p=1,n=s,l=lat
भूतम् भूत pos=n,g=n,c=2,n=s
भव्यम् भव्य pos=n,g=n,c=2,n=s
भविष्यत् भविष्यत् pos=a,g=n,c=2,n=s
pos=i
जानन्न् ज्ञा pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s