Original

ततो मे पृथिवीपाल विस्मयः सुमहानभूत् ।कथं त्वयं शिशुः शेते लोके नाशमुपागते ॥ ८४ ॥

Segmented

ततो मे पृथिवी-पालैः विस्मयः सु महान् अभूत् कथम् तु अयम् शिशुः शेते लोके नाशम् उपागते

Analysis

Word Lemma Parse
ततो ततस् pos=i
मे मद् pos=n,g=,c=6,n=s
पृथिवी पृथिवी pos=n,comp=y
पालैः पाल pos=n,g=m,c=8,n=s
विस्मयः विस्मय pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
कथम् कथम् pos=i
तु तु pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
शिशुः शिशु pos=n,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
नाशम् नाश pos=n,g=m,c=2,n=s
उपागते उपागम् pos=va,g=m,c=7,n=s,f=part