Original

शाखायां तस्य वृक्षस्य विस्तीर्णायां नराधिप ।पर्यङ्के पृथिवीपाल दिव्यास्तरणसंस्तृते ॥ ८२ ॥

Segmented

शाखायाम् तस्य वृक्षस्य विस्तीर्णायाम् नर-अधिपैः पर्यङ्के पृथिवी-पालैः दिव्य-आस्तरण-संस्तृते

Analysis

Word Lemma Parse
शाखायाम् शाखा pos=n,g=f,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वृक्षस्य वृक्ष pos=n,g=m,c=6,n=s
विस्तीर्णायाम् विस्तृ pos=va,g=f,c=7,n=s,f=part
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
पर्यङ्के पर्यङ्क pos=n,g=m,c=7,n=s
पृथिवी पृथिवी pos=n,comp=y
पालैः पाल pos=n,g=m,c=8,n=s
दिव्य दिव्य pos=a,comp=y
आस्तरण आस्तरण pos=n,comp=y
संस्तृते संस्तृ pos=va,g=m,c=7,n=s,f=part