Original

ततः सुदीर्घं गत्वा तु प्लवमानो नराधिप ।श्रान्तः क्वचिन्न शरणं लभाम्यहमतन्द्रितः ॥ ८० ॥

Segmented

ततः सु दीर्घम् गत्वा तु प्लवमानो नर-अधिपैः श्रान्तः क्वचिन् न शरणम् लभामि अहम् अतन्द्रितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सु सु pos=i
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
गत्वा गम् pos=vi
तु तु pos=i
प्लवमानो प्लु pos=va,g=m,c=1,n=s,f=part
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
श्रान्तः श्रम् pos=va,g=m,c=1,n=s,f=part
क्वचिन् क्वचिद् pos=i
pos=i
शरणम् शरण pos=n,g=n,c=2,n=s
लभामि लभ् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s