Original

यदा नैव रविर्नाग्निर्न वायुर्न च चन्द्रमाः ।नैवान्तरिक्षं नैवोर्वी शेषं भवति किंचन ॥ ८ ॥

Segmented

यदा न एव रविः न अग्निः न वायुः न च चन्द्रमाः न एव अन्तरिक्षम् न एव उर्वी शेषम् भवति किंचन

Analysis

Word Lemma Parse
यदा यदा pos=i
pos=i
एव एव pos=i
रविः रवि pos=n,g=m,c=1,n=s
pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
pos=i
वायुः वायु pos=n,g=m,c=1,n=s
pos=i
pos=i
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
उर्वी उर्वी pos=n,g=f,c=1,n=s
शेषम् शेष pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
किंचन कश्चन pos=n,g=n,c=1,n=s