Original

एकार्णवे जले घोरे विचरन्पार्थिवोत्तम ।अपश्यन्सर्वभूतानि वैक्लव्यमगमं परम् ॥ ७९ ॥

Segmented

एक-अर्णवे जले घोरे विचरन् पार्थिव-उत्तम अपश्यन् सर्व-भूतानि वैक्लव्यम् अगमम् परम्

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
अर्णवे अर्णव pos=n,g=n,c=7,n=s
जले जल pos=n,g=n,c=7,n=s
घोरे घोर pos=a,g=n,c=7,n=s
विचरन् विचर् pos=va,g=m,c=1,n=s,f=part
पार्थिव पार्थिव pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
अपश्यन् अपश्यत् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
वैक्लव्यम् वैक्लव्य pos=n,g=n,c=2,n=s
अगमम् गम् pos=v,p=1,n=s,l=lun
परम् पर pos=n,g=n,c=2,n=s