Original

निर्मनुष्ये महीपाल निःश्वापदमहीरुहे ।अनन्तरिक्षे लोकेऽस्मिन्भ्रमाम्येकोऽहमादृतः ॥ ७८ ॥

Segmented

निर्मनुष्ये महीपाल निःश्वापद-महीरुहे अनन्तरिक्षे लोके ऽस्मिन् भ्रमामि एकः ऽहम् आदृतः

Analysis

Word Lemma Parse
निर्मनुष्ये निर्मनुष्य pos=a,g=m,c=7,n=s
महीपाल महीपाल pos=n,g=m,c=8,n=s
निःश्वापद निःश्वापद pos=a,comp=y
महीरुहे महीरुह pos=n,g=m,c=7,n=s
अनन्तरिक्षे अनन्तरिक्ष pos=a,g=m,c=7,n=s
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
भ्रमामि भ्रम् pos=v,p=1,n=s,l=lat
एकः एक pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
आदृतः आदृत pos=a,g=m,c=1,n=s