Original

तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे ।नष्टे देवासुरगणे यक्षराक्षसवर्जिते ॥ ७७ ॥

Segmented

तस्मिन्न् एक-अर्णवे घोरे नष्टे स्थावर-जङ्गमे नष्टे देव-असुर-गणे यक्ष-राक्षस-वर्जिते

Analysis

Word Lemma Parse
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
एक एक pos=n,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s
घोरे घोर pos=a,g=m,c=7,n=s
नष्टे नश् pos=va,g=m,c=7,n=s,f=part
स्थावर स्थावर pos=a,comp=y
जङ्गमे जङ्गम pos=a,g=m,c=7,n=s
नष्टे नश् pos=va,g=m,c=7,n=s,f=part
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
गणे गण pos=n,g=m,c=7,n=s
यक्ष यक्ष pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
वर्जिते वर्जय् pos=va,g=m,c=7,n=s,f=part