Original

ततस्तं मारुतं घोरं स्वयम्भूर्मनुजाधिप ।आदिपद्मालयो देवः पीत्वा स्वपिति भारत ॥ ७६ ॥

Segmented

ततस् तम् मारुतम् घोरम् स्वयम्भूः मनुज-अधिपैः आदि-पद्म-आलयः देवः पीत्वा स्वपिति भारत

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
मारुतम् मारुत pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
स्वयम्भूः स्वयम्भु pos=n,g=m,c=1,n=s
मनुज मनुज pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
आदि आदि pos=n,comp=y
पद्म पद्म pos=n,comp=y
आलयः आलय pos=n,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
पीत्वा पा pos=vi
स्वपिति स्वप् pos=v,p=3,n=s,l=lat
भारत भारत pos=a,g=m,c=8,n=s