Original

सर्वतः सहसा भ्रान्तास्ते पयोदा नभस्तलम् ।संवेष्टयित्वा नश्यन्ति वायुवेगपराहताः ॥ ७५ ॥

Segmented

सर्वतः सहसा भ्रान्तास् ते पयोदा नभस्तलम् संवेष्टयित्वा नश्यन्ति वायु-वेग-पराहताः

Analysis

Word Lemma Parse
सर्वतः सर्वतस् pos=i
सहसा सहस् pos=n,g=n,c=3,n=s
भ्रान्तास् भ्रम् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
पयोदा पयोद pos=n,g=m,c=1,n=p
नभस्तलम् नभस्तल pos=n,g=n,c=2,n=s
संवेष्टयित्वा संवेष्टय् pos=vi
नश्यन्ति नश् pos=v,p=3,n=p,l=lat
वायु वायु pos=n,comp=y
वेग वेग pos=n,comp=y
पराहताः पराहन् pos=va,g=m,c=1,n=p,f=part