Original

ततस्ते जलदा घोरा राविणः पुरुषर्षभ ।सर्वतः प्लावयन्त्याशु चोदिताः परमेष्ठिना ॥ ७१ ॥

Segmented

ततस् ते जलदा घोरा राविणः पुरुष-ऋषभ सर्वतः प्लावयन्ति आशु चोदिताः परमेष्ठिना

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
जलदा जलद pos=n,g=m,c=1,n=p
घोरा घोर pos=a,g=m,c=1,n=p
राविणः राविन् pos=a,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
सर्वतः सर्वतस् pos=i
प्लावयन्ति प्लावय् pos=v,p=3,n=p,l=lat
आशु आशु pos=a,g=n,c=2,n=s
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part
परमेष्ठिना परमेष्ठिन् pos=n,g=m,c=3,n=s