Original

तस्मात्सर्वान्तको मृत्युर्जरा वा देहनाशिनी ।न त्वा विशति विप्रर्षे प्रसादात्परमेष्ठिनः ॥ ७ ॥

Segmented

तस्मात् सर्व-अन्तकः मृत्युः जरा वा देह-नाशिनी न त्वा विशति विप्र-ऋषे प्रसादात् परमेष्ठिनः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
सर्व सर्व pos=n,comp=y
अन्तकः अन्तक pos=a,g=m,c=1,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
जरा जरा pos=n,g=f,c=1,n=s
वा वा pos=i
देह देह pos=n,comp=y
नाशिनी नाशिन् pos=a,g=f,c=1,n=s
pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
विशति विश् pos=v,p=3,n=s,l=lat
विप्र विप्र pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
परमेष्ठिनः परमेष्ठिन् pos=n,g=m,c=6,n=s