Original

घोररूपा महाराज घोरस्वननिनादिताः ।ततो जलधराः सर्वे व्याप्नुवन्ति नभस्तलम् ॥ ६९ ॥

Segmented

घोर-रूपाः महा-राज घोर-स्वन-निनादिताः ततो जलधराः सर्वे व्याप्नुवन्ति नभस्तलम्

Analysis

Word Lemma Parse
घोर घोर pos=a,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
घोर घोर pos=a,comp=y
स्वन स्वन pos=n,comp=y
निनादिताः निनादय् pos=va,g=m,c=1,n=p,f=part
ततो ततस् pos=i
जलधराः जलधर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
व्याप्नुवन्ति व्याप् pos=v,p=3,n=p,l=lat
नभस्तलम् नभस्तल pos=n,g=n,c=2,n=s