Original

केचिद्धारिद्रसंकाशाः काकाण्डकनिभास्तथा ।केचित्कमलपत्राभाः केचिद्धिङ्गुलकप्रभाः ॥ ६७ ॥

Segmented

केचिद् हारिद्र-संकाशाः काकाण्डक-निभाः तथा केचित् कमल-पत्त्र-आभाः केचिद् हिङ्गुलक-प्रभाः

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
हारिद्र हारिद्र pos=a,comp=y
संकाशाः संकाश pos=n,g=m,c=1,n=p
काकाण्डक काकाण्डक pos=n,comp=y
निभाः निभ pos=a,g=m,c=1,n=p
तथा तथा pos=i
केचित् कश्चित् pos=n,g=m,c=1,n=p
कमल कमल pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
आभाः आभ pos=a,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
हिङ्गुलक हिङ्गुलक pos=n,comp=y
प्रभाः प्रभा pos=n,g=m,c=1,n=p