Original

केचिन्नीलोत्पलश्यामाः केचित्कुमुदसंनिभाः ।केचित्किञ्जल्कसंकाशाः केचित्पीताः पयोधराः ॥ ६६ ॥

Segmented

केचिन् नीलोत्पल-श्यामाः केचित् कुमुद-संनिभाः केचित् किञ्जल्क-संकाशाः केचित् पीताः पयोधराः

Analysis

Word Lemma Parse
केचिन् कश्चित् pos=n,g=m,c=1,n=p
नीलोत्पल नीलोत्पल pos=n,comp=y
श्यामाः श्याम pos=a,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
कुमुद कुमुद pos=n,comp=y
संनिभाः संनिभ pos=a,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
किञ्जल्क किञ्जल्क pos=n,comp=y
संकाशाः संकाश pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
पीताः पीत pos=a,g=m,c=1,n=p
पयोधराः पयोधर pos=n,g=m,c=1,n=p