Original

सदेवासुरगन्धर्वं सयक्षोरगराक्षसम् ।ततो दहति दीप्तः स सर्वमेव जगद्विभुः ॥ ६४ ॥

Segmented

स देव-असुर-गन्धर्वम् स यक्ष-उरग-राक्षसम् ततो दहति दीप्तः स सर्वम् एव जगद् विभुः

Analysis

Word Lemma Parse
pos=i
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
गन्धर्वम् गन्धर्व pos=n,g=n,c=2,n=s
pos=i
यक्ष यक्ष pos=n,comp=y
उरग उरग pos=n,comp=y
राक्षसम् राक्षस pos=n,g=n,c=2,n=s
ततो ततस् pos=i
दहति दह् pos=v,p=3,n=s,l=lat
दीप्तः दीप् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
जगद् जगन्त् pos=n,g=n,c=2,n=s
विभुः विभु pos=a,g=m,c=1,n=s