Original

ततो योजनविंशानां सहस्राणि शतानि च ।निर्दहत्यशिवो वायुः स च संवर्तकोऽनलः ॥ ६३ ॥

Segmented

ततो योजन-विंशानाम् सहस्राणि शतानि च निर्दहति अशिवः वायुः स च संवर्तको ऽनलः

Analysis

Word Lemma Parse
ततो ततस् pos=i
योजन योजन pos=n,comp=y
विंशानाम् विंश pos=a,g=m,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
शतानि शत pos=n,g=n,c=2,n=p
pos=i
निर्दहति निर्दह् pos=v,p=3,n=s,l=lat
अशिवः अशिव pos=a,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
संवर्तको संवर्तक pos=n,g=m,c=1,n=s
ऽनलः अनल pos=n,g=m,c=1,n=s