Original

निर्दहन्नागलोकं च यच्च किंचित्क्षिताविह ।अधस्तात्पृथिवीपाल सर्वं नाशयते क्षणात् ॥ ६२ ॥

Segmented

निर्दहन् नाग-लोकम् च यत् च किंचित् क्षितौ इह अधस्तात् पृथिवी-पालैः सर्वम् नाशयते क्षणात्

Analysis

Word Lemma Parse
निर्दहन् निर्दह् pos=va,g=m,c=1,n=s,f=part
नाग नाग pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
pos=i
किंचित् कश्चित् pos=n,g=n,c=1,n=s
क्षितौ क्षिति pos=n,g=f,c=7,n=s
इह इह pos=i
अधस्तात् अधस्तात् pos=i
पृथिवी पृथिवी pos=n,comp=y
पालैः पाल pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
नाशयते नाशय् pos=v,p=3,n=s,l=lat
क्षणात् क्षण pos=n,g=m,c=5,n=s