Original

ततः स पृथिवीं भित्त्वा समाविश्य रसातलम् ।देवदानवयक्षाणां भयं जनयते महत् ॥ ६१ ॥

Segmented

ततः स पृथिवीम् भित्त्वा समाविश्य रसा-तलम् देव-दानव-यक्षाणाम् भयम् जनयते महत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
भित्त्वा भिद् pos=vi
समाविश्य समाविश् pos=vi
रसा रसा pos=n,comp=y
तलम् तल pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
यक्षाणाम् यक्ष pos=n,g=m,c=6,n=p
भयम् भय pos=n,g=n,c=2,n=s
जनयते जनय् pos=v,p=3,n=s,l=lat
महत् महत् pos=a,g=n,c=2,n=s