Original

ततः संवर्तको वह्निर्वायुना सह भारत ।लोकमाविशते पूर्वमादित्यैरुपशोषितम् ॥ ६० ॥

Segmented

ततः संवर्तको वह्निः वायुना सह भारत लोकम् आविशते पूर्वम् आदित्यैः उपशोषितम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
संवर्तको संवर्तक pos=n,g=m,c=1,n=s
वह्निः वह्नि pos=n,g=m,c=1,n=s
वायुना वायु pos=n,g=m,c=3,n=s
सह सह pos=i
भारत भारत pos=a,g=m,c=8,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
आविशते आविश् pos=v,p=3,n=s,l=lat
पूर्वम् पूर्वम् pos=i
आदित्यैः आदित्य pos=n,g=m,c=3,n=p
उपशोषितम् उपशोषय् pos=va,g=m,c=2,n=s,f=part